Original

ततो निहत्य तरसा रामो वालिनमाहवे ।सर्वर्क्षहरिसंघानां सुग्रीवमकरोत्पतिम् ॥ ४८ ॥

Segmented

ततो निहत्य तरसा रामो वालिनम् आहवे सर्व-ऋक्ष-हरि-संघानाम् सुग्रीवम् अकरोत् पतिम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निहत्य निहन् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
हरि हरि pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
पतिम् पति pos=n,g=m,c=2,n=s