Original

स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।समित्रबान्धवं हत्वा रावणं जनकात्मजे ॥ ४६ ॥

Segmented

स त्वाम् मनुज-शार्दूलः क्षिप्रम् प्राप्स्यति राघवः स मित्र-बान्धवम् हत्वा रावणम् जनकात्मजे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
मनुज मनुज pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
राघवः राघव pos=n,g=m,c=1,n=s
pos=i
मित्र मित्र pos=n,comp=y
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
जनकात्मजे जनकात्मजा pos=n,g=f,c=8,n=s