Original

त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ।तापयन्ति महात्मानमग्न्यगारमिवाग्नयः ॥ ४३ ॥

Segmented

त्वद्-कृते तम् अनिद्रा च शोकः चिन्ता च राघवम् तापयन्ति महात्मानम् अग्नि-अगारम् इव अग्नयः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनिद्रा अनिद्र pos=a,g=f,c=1,n=s
pos=i
शोकः शोक pos=n,g=m,c=1,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
तापयन्ति तापय् pos=v,p=3,n=p,l=lat
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
अग्नि अग्नि pos=n,comp=y
अगारम् अगार pos=n,g=n,c=2,n=s
इव इव pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p