Original

स तवादर्शनादार्ये राघवः परितप्यते ।महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥ ४२ ॥

Segmented

स ते अदर्शनात् आर्ये राघवः परितप्यते महता ज्वलता नित्यम् अग्निना इव अग्निपर्वतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अदर्शनात् अदर्शन pos=n,g=n,c=5,n=s
आर्ये आर्य pos=a,g=f,c=8,n=s
राघवः राघव pos=n,g=m,c=1,n=s
परितप्यते परितप् pos=v,p=3,n=s,l=lat
महता महत् pos=a,g=m,c=3,n=s
ज्वलता ज्वल् pos=va,g=m,c=3,n=s,f=part
नित्यम् नित्यम् pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s
इव इव pos=i
अग्निपर्वतः अग्निपर्वत pos=n,g=m,c=1,n=s