Original

शयितं च चिरं तेन दुःखार्तेन महात्मना ।मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः ॥ ४० ॥

Segmented

शयितम् च चिरम् तेन दुःख-आर्तेन महात्मना मया अपि विविधैः वाक्यैः कृच्छ्राद् उत्थापितः पुनः

Analysis

Word Lemma Parse
शयितम् शी pos=va,g=n,c=1,n=s,f=part
pos=i
चिरम् चिरम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
दुःख दुःख pos=n,comp=y
आर्तेन आर्त pos=a,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
उत्थापितः उत्थापय् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i