Original

पश्यतस्तस्या रुदतस्ताम्यतश्च पुनः पुनः ।प्रादीपयन्दाशरथेस्तानि शोकहुताशनम् ॥ ३९ ॥

Segmented

पश्यतः तस्याः रुद् तम् च पुनः पुनः प्रादीपयन् दाशरथि तानि शोक-हुताशनम्

Analysis

Word Lemma Parse
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
तस्याः तद् pos=n,g=f,c=6,n=s
रुद् रुद् pos=va,g=m,c=6,n=s,f=part
तम् तम् pos=va,g=m,c=6,n=s,f=part
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
प्रादीपयन् प्रदीपय् pos=v,p=3,n=p,l=lan
दाशरथि दाशरथि pos=n,g=m,c=6,n=s
तानि तद् pos=n,g=n,c=1,n=p
शोक शोक pos=n,comp=y
हुताशनम् हुताशन pos=n,g=m,c=2,n=s