Original

तान्यङ्के दर्शनीयानि कृत्वा बहुविधं ततः ।तेन देवप्रकाशेन देवेन परिदेवितम् ॥ ३८ ॥

Segmented

तानि अङ्के दर्शनीयानि कृत्वा बहुविधम् ततः तेन देव-प्रकाशेन देवेन परिदेवितम्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
अङ्के अङ्क pos=n,g=m,c=7,n=s
दर्शनीयानि दर्शनीय pos=a,g=n,c=2,n=p
कृत्वा कृ pos=vi
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
ततः ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
प्रकाशेन प्रकाश pos=n,g=m,c=3,n=s
देवेन देव pos=n,g=m,c=3,n=s
परिदेवितम् परिदेवित pos=n,g=n,c=2,n=s