Original

तानि सर्वाणि रामाय आनीय हरियूथपाः ।संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ॥ ३६ ॥

Segmented

तानि सर्वाणि रामाय आनीय हरि-यूथपाः संहृष्टा दर्शयामासुः गतिम् तु न विदुः ते

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
रामाय राम pos=n,g=m,c=4,n=s
आनीय आनी pos=vi
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
संहृष्टा संहृष् pos=va,g=f,c=1,n=s,f=part
दर्शयामासुः दर्शय् pos=v,p=3,n=p,l=lit
गतिम् गति pos=n,g=f,c=2,n=s
तु तु pos=i
pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
ते त्वद् pos=n,g=,c=6,n=s