Original

ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।यान्याभरणजालानि पातितानि महीतले ॥ ३५ ॥

Segmented

ततस् त्वद्-गात्र-शोभिन् रक्षसा ह्रियमाणया यानि आभरण-जालानि पातितानि मही-तले

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वद् त्वद् pos=n,comp=y
गात्र गात्र pos=n,comp=y
शोभिन् शोभिन् pos=a,g=n,c=2,n=p
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
ह्रियमाणया हृ pos=va,g=f,c=3,n=s,f=part
यानि यद् pos=n,g=n,c=1,n=p
आभरण आभरण pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
पातितानि पातय् pos=va,g=n,c=1,n=p,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s