Original

स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ।तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान् ॥ ३४ ॥

Segmented

स श्रुत्वा वानर-इन्द्रः तु लक्ष्मणेन ईरितम् वचः तदा आसीत् निष्प्रभः ऽत्यर्थम् ग्रह-ग्रसितः इव अंशुमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
वानर वानर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
ईरितम् ईरय् pos=va,g=n,c=2,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
निष्प्रभः निष्प्रभ pos=a,g=m,c=1,n=s
ऽत्यर्थम् अत्यर्थम् pos=i
ग्रह ग्रह pos=n,comp=y
ग्रसितः ग्रस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s