Original

ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ॥ ३३ ॥

Segmented

ततस् त्वद्-नाश-जम् शोकम् रामस्य अक्लिष्ट-कर्मणः लक्ष्मणो वानर-इन्द्राय सुग्रीवाय न्यवेदयत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वद् त्वद् pos=n,comp=y
नाश नाश pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
सुग्रीवाय सुग्रीव pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan