Original

तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ।स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरु तेजसा ॥ ३२ ॥

Segmented

तम् ततः सान्त्वयामास सुग्रीवम् लक्ष्मण-अग्रजः स्त्री-हेतोः वालिना भ्रात्रा निरस्तम् उरु-तेजसा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ततः ततस् pos=i
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
वालिना वालिन् pos=n,g=m,c=3,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
निरस्तम् निरस् pos=va,g=m,c=2,n=s,f=part
उरु उरु pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s