Original

निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।तयोरन्योन्यसंभाषाद्भृशं प्रीतिरजायत ॥ ३० ॥

Segmented

निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने तयोः अन्योन्य-सम्भाषात् भृशम् प्रीतिः अजायत

Analysis

Word Lemma Parse
निवेदितौ निवेदय् pos=va,g=m,c=1,n=d,f=part
pos=i
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
सुग्रीवाय सुग्रीव pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
तयोः तद् pos=n,g=m,c=6,n=d
अन्योन्य अन्योन्य pos=n,comp=y
सम्भाषात् सम्भाष pos=n,g=m,c=5,n=s
भृशम् भृशम् pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan