Original

यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ॥ ३ ॥

Segmented

यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर तानि भूयः समाचक्ष्व न माम् शोकः समाविशेत्

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
रामस्य राम pos=n,g=m,c=6,n=s
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
pos=i
वानर वानर pos=n,g=m,c=8,n=s
तानि तद् pos=n,g=n,c=2,n=p
भूयः भूयस् pos=i
समाचक्ष्व समाचक्ष् pos=v,p=2,n=s,l=lan
pos=i
माम् मद् pos=n,g=,c=2,n=s
शोकः शोक pos=n,g=m,c=1,n=s
समाविशेत् समाविश् pos=v,p=3,n=s,l=vidhilin