Original

तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ॥ २९ ॥

Segmented

तौ परिज्ञात-तत्त्व-अर्थौ मया प्रीति-समन्वितौ पृष्ठम् आरोप्य तम् देशम् प्रापितौ पुरुष-ऋषभौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
परिज्ञात परिज्ञा pos=va,comp=y,f=part
तत्त्व तत्त्व pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=1,n=d
मया मद् pos=n,g=,c=3,n=s
प्रीति प्रीति pos=n,comp=y
समन्वितौ समन्वित pos=a,g=m,c=1,n=d
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
आरोप्य आरोपय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
प्रापितौ प्रापय् pos=va,g=m,c=1,n=d,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d