Original

ततः स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः ।तयोः समीपं मामेव प्रेषयामास सत्वरः ॥ २७ ॥

Segmented

ततः स शिखरे तस्मिन् वानर-इन्द्रः व्यवस्थितः तयोः समीपम् माम् एव प्रेषयामास सत्वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
शिखरे शिखर pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
वानर वानर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
तयोः तद् pos=n,g=m,c=6,n=d
समीपम् समीप pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
सत्वरः सत्वर pos=a,g=m,c=1,n=s