Original

स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥ २६ ॥

Segmented

स तौ दृष्ट्वा नर-व्याघ्रौ धन्विनौ वानर-ऋषभः अभिप्लुतो गिरेः तस्य शिखरम् भय-मोहितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=2,n=d
धन्विनौ धन्विन् pos=a,g=m,c=2,n=d
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अभिप्लुतो अभिप्लु pos=va,g=m,c=1,n=s,f=part
गिरेः गिरि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शिखरम् शिखर pos=n,g=n,c=2,n=s
भय भय pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part