Original

ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ।ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ॥ २५ ॥

Segmented

ततस् तौ चीर-वसनौ धनुः-प्रवर-पाणिनः ऋश्यमूकस्य शैलस्य रम्यम् देशम् उपागतौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
चीर चीर pos=n,comp=y
वसनौ वसन pos=n,g=m,c=1,n=d
धनुः धनुस् pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
पाणिनः पाणिन् pos=a,g=m,c=1,n=d
ऋश्यमूकस्य ऋश्यमूक pos=n,g=m,c=6,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
उपागतौ उपागम् pos=va,g=m,c=1,n=d,f=part