Original

वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम् ।परिचर्यामहे राज्यात्पूर्वजेनावरोपितम् ॥ २४ ॥

Segmented

वयम् तु हरि-राजम् तम् सुग्रीवम् सत्य-संगरम् परिचर्यामहे राज्यात् पूर्वजेन अवरोपितम्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
हरि हरि pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
संगरम् संगर pos=n,g=m,c=2,n=s
परिचर्यामहे परिचर् pos=v,p=1,n=p,l=lat
राज्यात् राज्य pos=n,g=n,c=5,n=s
पूर्वजेन पूर्वज pos=n,g=m,c=3,n=s
अवरोपितम् अवरोपय् pos=va,g=m,c=2,n=s,f=part