Original

ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले ।भ्रातुर्भार्यार्तमासीनं सुग्रीवं प्रियदर्शनम् ॥ २३ ॥

Segmented

ऋश्यमूकस्य पृष्ठे तु बहु-पादप-संकुले भ्रातुः भार्या-आर्तम् आसीनम् सुग्रीवम् प्रिय-दर्शनम्

Analysis

Word Lemma Parse
ऋश्यमूकस्य ऋश्यमूक pos=n,g=m,c=6,n=s
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
तु तु pos=i
बहु बहु pos=a,comp=y
पादप पादप pos=n,comp=y
संकुले संकुल pos=a,g=n,c=7,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s