Original

भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ।अनुरागेण रूपेण गुणैश्चैव तथाविधः ॥ २१ ॥

Segmented

भ्राता च तस्य द्वैमात्रः सौमित्रिः अपराजितः अनुरागेण रूपेण गुणैः च एव तथाविधः

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
द्वैमात्रः द्वैमात्र pos=a,g=m,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
अनुरागेण अनुराग pos=n,g=m,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
तथाविधः तथाविध pos=a,g=m,c=1,n=s