Original

क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।वानराणां नराणां च कथमासीत्समागमः ॥ २ ॥

Segmented

क्व ते रामेण संसर्गः कथम् जानासि लक्ष्मणम् वानराणाम् नराणाम् च कथम् आसीत् समागमः

Analysis

Word Lemma Parse
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
रामेण राम pos=n,g=m,c=3,n=s
संसर्गः संसर्ग pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
जानासि ज्ञा pos=v,p=2,n=s,l=lat
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
नराणाम् नर pos=n,g=m,c=6,n=p
pos=i
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
समागमः समागम pos=n,g=m,c=1,n=s