Original

महौष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् ।दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान् ।षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः ॥ १९ ॥

Segmented

महा-ओष्ठ-हनु-नासः च पञ्च-स्निग्धः अष्ट-वंशवत् दश-पद्मः दश-बृहन् त्रिभिः व्याप्तो द्वि-शुक्लवत् षः-उन्नतः नव-तनुः त्रिभिः व्याप्नोति राघवः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ओष्ठ ओष्ठ pos=n,comp=y
हनु हनु pos=n,comp=y
नासः नासा pos=n,g=m,c=1,n=s
pos=i
पञ्च पञ्चन् pos=n,comp=y
स्निग्धः स्निग्ध pos=a,g=m,c=1,n=s
अष्ट अष्टन् pos=n,comp=y
वंशवत् वंशवत् pos=a,g=m,c=1,n=s
दश दशन् pos=n,comp=y
पद्मः पद्म pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
बृहन् बृहत् pos=a,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
व्याप्तो व्याप् pos=va,g=m,c=1,n=s,f=part
द्वि द्वि pos=n,comp=y
शुक्लवत् शुक्लवत् pos=a,g=m,c=1,n=s
षः षष् pos=n,comp=y
उन्नतः उन्नम् pos=va,g=m,c=1,n=s,f=part
नव नव pos=a,comp=y
तनुः तनु pos=a,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
व्याप्नोति व्याप् pos=v,p=3,n=s,l=lat
राघवः राघव pos=n,g=m,c=1,n=s