Original

चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः ।चतुर्दशसमद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः ॥ १८ ॥

Segmented

चतुष्कलः चतुः-लेखः चतुष्किष्कुः चतुःसमः चतुर्दश-सम-द्वन्द्वः चतुः-दष्टः चतुः-गतिः

Analysis

Word Lemma Parse
चतुष्कलः चतुष्कल pos=a,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
लेखः लेखा pos=n,g=m,c=1,n=s
चतुष्किष्कुः चतुष्किष्कु pos=a,g=m,c=1,n=s
चतुःसमः चतुःसम pos=a,g=m,c=1,n=s
चतुर्दश चतुर्दशन् pos=a,comp=y
सम सम pos=n,comp=y
द्वन्द्वः द्वंद्व pos=n,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
दष्टः दंश् pos=va,g=m,c=1,n=s,f=part
चतुः चतुर् pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s