Original

त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।त्रिवलीवांस्त्र्यवणतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ॥ १७ ॥

Segmented

त्रि-स्थिरः त्रि-प्रलम्बः च त्रि-समः त्रिषु च उन्नतः त्रिवलीवांस् त्रि-अवनतः चतुः-व्यङ्गः त्रि-शीर्षवान्

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
स्थिरः स्थिर pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
प्रलम्बः प्रलम्ब pos=a,g=m,c=1,n=s
pos=i
त्रि त्रि pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
pos=i
उन्नतः उन्नम् pos=va,g=m,c=1,n=s,f=part
त्रिवलीवांस् त्रिवलीवत् pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
अवनतः अवनम् pos=va,g=m,c=1,n=s,f=part
चतुः चतुर् pos=n,comp=y
व्यङ्गः व्यङ्ग pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
शीर्षवान् शीर्षवत् pos=a,g=m,c=1,n=s