Original

दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ।समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ॥ १६ ॥

Segmented

दुन्दुभि-स्वन-निर्घोषः स्निग्ध-वर्णः प्रतापवान् समः सम-विभक्त-अङ्गः वर्णम् श्यामम् समाश्रितः

Analysis

Word Lemma Parse
दुन्दुभि दुन्दुभि pos=n,comp=y
स्वन स्वन pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
स्निग्ध स्निग्ध pos=a,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
सम सम pos=n,comp=y
विभक्त विभज् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
वर्णम् वर्ण pos=n,g=m,c=2,n=s
श्यामम् श्याम pos=a,g=m,c=2,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part