Original

विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ।गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ॥ १५ ॥

Segmented

विपुल-अंसः महा-बाहुः कम्बु-ग्रीवः शुभ-आननः गूढ-जत्रुः सुताम्र-अक्षः रामो देवि जनैः श्रुतः

Analysis

Word Lemma Parse
विपुल विपुल pos=a,comp=y
अंसः अंस pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कम्बु कम्बु pos=n,comp=y
ग्रीवः ग्रीव pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s
गूढ गुह् pos=va,comp=y,f=part
जत्रुः जत्रु pos=n,g=m,c=1,n=s
सुताम्र सुताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
जनैः जन pos=n,g=m,c=3,n=p
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part