Original

यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः ।धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः ॥ १४ ॥

Segmented

यजुर्वेद-विनीतः च वेद-विद् सु पूजितः धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः

Analysis

Word Lemma Parse
यजुर्वेद यजुर्वेद pos=n,comp=y
विनीतः विनी pos=va,g=m,c=1,n=s,f=part
pos=i
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
सु सु pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
pos=i
वेदे वेद pos=n,g=m,c=7,n=s
pos=i
वेदाङ्गेषु वेदाङ्ग pos=n,g=n,c=7,n=p
pos=i
निष्ठितः निष्ठा pos=va,g=m,c=1,n=s,f=part