Original

राजविद्याविनीतश्च ब्राह्मणानामुपासिता ।श्रुतवाञ्शीलसंपन्नो विनीतश्च परंतपः ॥ १३ ॥

Segmented

राज-विद्या-विनीतः च ब्राह्मणानाम् उपासिता श्रुतवाञ् शील-सम्पन्नः विनीतः च परंतपः

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
विद्या विद्या pos=n,comp=y
विनीतः विनी pos=va,g=m,c=1,n=s,f=part
pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
उपासिता उपासितृ pos=a,g=m,c=1,n=s
श्रुतवाञ् श्रुतवत् pos=a,g=m,c=1,n=s
शील शील pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
विनीतः विनी pos=va,g=m,c=1,n=s,f=part
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s