Original

अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ।साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ १२ ॥

Segmented

अर्चिष्मान् अर्चितो ऽत्यर्थम् ब्रह्मचर्य-व्रते स्थितः साधूनाम् उपकार-ज्ञः प्रचार-ज्ञः च कर्मणाम्

Analysis

Word Lemma Parse
अर्चिष्मान् अर्चिष्मत् pos=a,g=m,c=1,n=s
अर्चितो अर्चय् pos=va,g=m,c=1,n=s,f=part
ऽत्यर्थम् अत्यर्थम् pos=i
ब्रह्मचर्य ब्रह्मचर्य pos=n,comp=y
व्रते व्रत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
साधूनाम् साधु pos=a,g=m,c=6,n=p
उपकार उपकार pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्रचार प्रचार pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p