Original

रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ ११ ॥

Segmented

रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता मर्यादानाम् च लोकस्य कर्ता कारयिता च सः

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
मर्यादानाम् मर्यादा pos=n,g=f,c=6,n=p
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
कारयिता कारयितृ pos=a,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s