Original

रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता ।रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः ॥ १० ॥

Segmented

रक्षिता जीव-लोकस्य स्व-जनस्य च रक्षिता रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः

Analysis

Word Lemma Parse
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
जीव जीव pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
स्व स्व pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
स्वस्य स्व pos=a,g=n,c=6,n=s
वृत्तस्य वृत्त pos=n,g=n,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s