Original

आदित्य इव तेजस्वी लोककान्तः शशी यथा ।राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ॥ २७ ॥

Segmented

आदित्य इव तेजस्वी लोक-कान्तः शशी यथा राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा

Analysis

Word Lemma Parse
आदित्य आदित्य pos=n,g=m,c=1,n=s
इव इव pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
लोक लोक pos=n,comp=y
कान्तः कान्त pos=a,g=m,c=1,n=s
शशी शशिन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
देवो देव pos=n,g=m,c=1,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
यथा यथा pos=i