Original

सीतायाश्चिन्तितं बुद्ध्वा हनूमान्मारुतात्मजः ।श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत् ॥ २६ ॥

Segmented

सीतायाः चिन्तितम् बुद्ध्वा हनुमन्त् मारुतात्मजः श्रोत्र-अनुकूलैः वचनैः तदा ताम् संप्रहर्षयत्

Analysis

Word Lemma Parse
सीतायाः सीता pos=n,g=f,c=6,n=s
चिन्तितम् चिन्तित pos=n,g=n,c=2,n=s
बुद्ध्वा बुध् pos=vi
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
श्रोत्र श्रोत्र pos=n,comp=y
अनुकूलैः अनुकूल pos=a,g=n,c=3,n=p
वचनैः वचन pos=n,g=n,c=3,n=p
तदा तदा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
संप्रहर्षयत् संप्रहर्षय् pos=v,p=3,n=s,l=lan