Original

का त्वं भवसि रुद्राणां मरुतां वा वरानने ।वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ ५ ॥

Segmented

का त्वम् भवसि रुद्राणाम् मरुताम् वा वरानने वसूनाम् वा वरारोहे देवता प्रतिभासि मे

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भवसि भू pos=v,p=2,n=s,l=lat
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
मरुताम् मरुत् pos=n,g=m,c=6,n=p
वा वा pos=i
वरानने वरानना pos=n,g=f,c=8,n=s
वसूनाम् वसु pos=n,g=m,c=6,n=p
वा वा pos=i
वरारोहे वरारोह pos=a,g=f,c=8,n=s
देवता देवता pos=n,g=f,c=1,n=s
प्रतिभासि प्रतिभा pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s