Original

द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ॥ २७ ॥

Segmented

द्वौ मासौ तेन मे कालो जीवित-अनुग्रहः कृतः ऊर्ध्वम् द्वाभ्याम् तु मासाभ्याम् ततस् त्यक्ष्यामि जीवितम्

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
मासौ मास pos=n,g=m,c=1,n=d
तेन तद् pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
जीवित जीवित pos=n,comp=y
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
ऊर्ध्वम् ऊर्ध्वम् pos=i
द्वाभ्याम् द्वि pos=n,g=m,c=5,n=d
तु तु pos=i
मासाभ्याम् मास pos=n,g=m,c=5,n=d
ततस् ततस् pos=i
त्यक्ष्यामि त्यज् pos=v,p=1,n=s,l=lrt
जीवितम् जीवित pos=n,g=n,c=2,n=s