Original

वसतो दण्डकारण्ये तस्याहममितौजसः ।रक्षसापहृता भार्या रावणेन दुरात्मना ॥ २६ ॥

Segmented

वसतो दण्डक-अरण्ये तस्य अहम् अमित-ओजसः रक्षसा अपहृता भार्या रावणेन दुरात्मना

Analysis

Word Lemma Parse
वसतो वस् pos=va,g=m,c=6,n=s,f=part
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
अपहृता अपहृ pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s