Original

रावणेन जनस्थानाद्बलादपहृता यदि ।सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ॥ १० ॥

Segmented

रावणेन जनस्थानाद् बलाद् अपहृता यदि सीता त्वम् असि भद्रम् ते तत् मे आचक्ष्व पृच्छतः

Analysis

Word Lemma Parse
रावणेन रावण pos=n,g=m,c=3,n=s
जनस्थानाद् जनस्थान pos=n,g=n,c=5,n=s
बलाद् बल pos=n,g=n,c=5,n=s
अपहृता अपहृ pos=va,g=f,c=1,n=s,f=part
यदि यदि pos=i
सीता सीता pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part