Original

नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय ।अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा ॥ ८ ॥

Segmented

नमो ऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे च एव हुताशनाय अनेन च उक्तम् यद् इदम् मे अग्रतस् वनौकसा तत् च तथा अस्तु न अन्यथा

Analysis

Word Lemma Parse
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
वाचस्पतये वाचस्पति pos=n,g=m,c=4,n=s
सवज्रिणे सवज्रिन् pos=a,g=m,c=4,n=s
स्वयम्भुवे स्वयम्भु pos=n,g=m,c=4,n=s
pos=i
एव एव pos=i
हुताशनाय हुताशन pos=n,g=m,c=4,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अग्रतस् अग्रतस् pos=i
वनौकसा वनौकस् pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
pos=i
अन्यथा अन्यथा pos=i