Original

मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि ।किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥ ७ ॥

Segmented

मनोरथः स्याद् इति चिन्तयामि तथा अपि बुद्ध्या च वितर्कयामि किम् कारणम् तस्य हि न अस्ति रूपम् सु व्यक्त-रूपः च वदति अयम् माम्

Analysis

Word Lemma Parse
मनोरथः मनोरथ pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
चिन्तयामि चिन्तय् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
अपि अपि pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
वितर्कयामि वितर्कय् pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=1,n=s
सु सु pos=i
व्यक्त व्यक्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
pos=i
वदति वद् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s