Original

अहं हि तस्याद्य मनो भवेन संपीडिता तद्गतसर्वभावा ।विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥ ६ ॥

Segmented

अहम् हि तस्य अद्य मनोभवेन संपीडिता तद्-गत-सर्व-भावा विचिन्तयन्ती सततम् तम् एव तथा एव पश्यामि तथा शृणोमि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
मनोभवेन मनोभव pos=n,g=m,c=3,n=s
संपीडिता सम्पीडय् pos=va,g=f,c=1,n=s,f=part
तद् तद् pos=n,comp=y
गत गम् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
भावा भाव pos=n,g=f,c=1,n=s
विचिन्तयन्ती विचिन्तय् pos=va,g=f,c=1,n=s,f=part
सततम् सततम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
शृणोमि श्रु pos=v,p=1,n=s,l=lat