Original

स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः ।सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ॥ ५ ॥

Segmented

स्वप्नो ऽपि न अयम् न हि मे ऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः सुखम् हि मे न अस्ति यतो ऽस्मि हीना तेन इन्दु-पूर्ण-प्रतिमा-आननेन

Analysis

Word Lemma Parse
स्वप्नो स्वप्न pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
निद्रा निद्रा pos=n,g=f,c=1,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
pos=i
पीडितायाः पीडय् pos=va,g=f,c=6,n=s,f=part
सुखम् सुख pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यतो यतस् pos=i
ऽस्मि अस् pos=v,p=1,n=s,l=lat
हीना हा pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
इन्दु इन्दु pos=n,comp=y
पूर्ण पूर्ण pos=a,comp=y
प्रतिमा प्रतिमा pos=n,comp=y
आननेन आनन pos=n,g=m,c=3,n=s