Original

स्वप्नो मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः ।स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥ ४ ॥

Segmented

स्वप्नो मया अयम् विकृतो ऽद्य दृष्टः शाखामृगः शास्त्र-गणैः निषिद्धः स्वस्त्यः तु रामाय स लक्ष्मणाय तथा पितुः मे जनकस्य राज्ञः

Analysis

Word Lemma Parse
स्वप्नो स्वप्न pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
विकृतो विकृ pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
शाखामृगः शाखामृग pos=n,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
निषिद्धः निषिध् pos=va,g=m,c=1,n=s,f=part
स्वस्त्यः स्वस्त्य pos=a,g=m,c=1,n=s
तु तु pos=i
रामाय राम pos=n,g=m,c=4,n=s
pos=i
लक्ष्मणाय लक्ष्मण pos=n,g=m,c=4,n=s
तथा तथा pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s