Original

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ॥ १ ॥

Segmented

ततः शाखान्तरे लीनम् दृष्ट्वा चलित-मान-सा सा ददर्श कपिम् तत्र प्रश्रितम् प्रिय-वादिनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शाखान्तरे शाखान्तर pos=n,g=n,c=7,n=s
लीनम् ली pos=va,g=n,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
चलित चल् pos=va,comp=y,f=part
मान मान pos=n,comp=y
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
कपिम् कपि pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s