Original

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ।जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः ॥ ८ ॥

Segmented

विस्मय-आविष्ट-हृदयः पुरीम् आलोक्य सर्वतः जाम्बूनद-मयैः द्वारैः वैडूर्य-कृत-वेदिका

Analysis

Word Lemma Parse
विस्मय विस्मय pos=n,comp=y
आविष्ट आविश् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
आलोक्य आलोकय् pos=vi
सर्वतः सर्वतस् pos=i
जाम्बूनद जाम्बूनद pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
द्वारैः द्वार pos=n,g=n,c=3,n=p
वैडूर्य वैडूर्य pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
वेदिका वेदिका pos=n,g=m,c=3,n=p