Original

किङ्किणीजालघोषाभिः पताकाभिरलंकृताम् ।आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ ७ ॥

Segmented

किङ्किणी-जाल-घोषाभिः पताकाभिः अलंकृताम् आसाद्य सहसा हृष्टः प्राकारम् अभिपेदिवान्

Analysis

Word Lemma Parse
किङ्किणी किङ्किणी pos=n,comp=y
जाल जाल pos=n,comp=y
घोषाभिः घोष pos=n,g=f,c=3,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
अलंकृताम् अलंकृ pos=va,g=f,c=2,n=s,f=part
आसाद्य आसादय् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
प्राकारम् प्राकार pos=n,g=m,c=2,n=s
अभिपेदिवान् अभिपद् pos=va,g=m,c=1,n=s,f=part