Original

चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम् ।शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ ६ ॥

Segmented

चण्ड-मारुत-निर्ह्रादाम् यथा इन्द्रस्य अमरावतीम् शातकुम्भेन महता प्राकारेन अभिसंवृताम्

Analysis

Word Lemma Parse
चण्ड चण्ड pos=a,comp=y
मारुत मारुत pos=n,comp=y
निर्ह्रादाम् निर्ह्राद pos=n,g=f,c=2,n=s
यथा यथा pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
अमरावतीम् अमरावती pos=n,g=f,c=2,n=s
शातकुम्भेन शातकुम्भ pos=a,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
प्राकारेन प्राकार pos=n,g=m,c=3,n=s
अभिसंवृताम् अभिसंवृ pos=va,g=f,c=2,n=s,f=part