Original

भुजगाचरितां गुप्तां शुभां भोगवतीमिव ।तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ॥ ५ ॥

Segmented

भुजग-आचरिताम् गुप्ताम् शुभाम् भोगवतीम् इव ताम् स विद्युत्-घन-आकीर्णाम् ज्योतिः-मार्ग-निषेविताम्

Analysis

Word Lemma Parse
भुजग भुजग pos=n,comp=y
आचरिताम् आचर् pos=va,g=f,c=2,n=s,f=part
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
शुभाम् शुभ pos=a,g=f,c=2,n=s
भोगवतीम् भोगवती pos=n,g=f,c=2,n=s
इव इव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
विद्युत् विद्युत् pos=n,comp=y
घन घन pos=n,comp=y
आकीर्णाम् आकृ pos=va,g=f,c=2,n=s,f=part
ज्योतिः ज्योतिस् pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
निषेविताम् निषेव् pos=va,g=f,c=2,n=s,f=part