Original

सुपुष्टबलसंगुप्तां यथैव विटपावतीम् ।चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥ ४ ॥

Segmented

सु पुः-बल-संगुप्ताम् यथा एव विटपावतीम् चारु-तोरण-निर्यूहाम् पाण्डुर-द्वार-तोरणाम्

Analysis

Word Lemma Parse
सु सु pos=i
पुः पुष् pos=va,comp=y,f=part
बल बल pos=n,comp=y
संगुप्ताम् संगुप् pos=va,g=f,c=2,n=s,f=part
यथा यथा pos=i
एव एव pos=i
विटपावतीम् विटपावत् pos=a,g=f,c=2,n=s
चारु चारु pos=a,comp=y
तोरण तोरण pos=n,comp=y
निर्यूहाम् निर्यूह pos=n,g=f,c=2,n=s
पाण्डुर पाण्डुर pos=a,comp=y
द्वार द्वार pos=n,comp=y
तोरणाम् तोरण pos=n,g=f,c=2,n=s