Original

भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ।राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः ॥ ३७ ॥

Segmented

भूषितम् रुचिर-द्वारम् मत्तैः च मृग-पक्षिभिः राक्षस-अधिपतेः गुप्तम् आविवेश गृहम् कपिः

Analysis

Word Lemma Parse
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part
रुचिर रुचिर pos=a,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
pos=i
मृग मृग pos=n,comp=y
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
राक्षस राक्षस pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
आविवेश आविश् pos=v,p=3,n=s,l=lit
गृहम् गृह pos=n,g=n,c=2,n=s
कपिः कपि pos=n,g=m,c=1,n=s